________________
उएर
जैनधर्मसिंधु. न मुखमतिमात्रकं न विपदां परिस्फूर्जितं । न चापि यशसां दितिर्न विषमा नृणां उस्थता ॥ न चापि गुणहीनता न परमप्रमोद क्षयो । जिनार्चनकृतां नवे नवति चैव.निःसंशयम् ॥१॥ एतत्कृत्यं परममसमानंदसंपनिदानं । पातालोकः सुरनरहितं साधुनिः प्रार्थनीयम् ॥ सर्वारंजापचयकरणं श्रेयकां सं निधानं । साध्यं सर्वैर्विमलमनसा पूजनं विश्वन ः ॥२॥
यह पढके फिर पुष्पांजलिदेप करे. । पीने धूप हाथमें लेके पढे। कर्परागरुसिव्हचंदनबलामांसीशशैलेयक । श्रीवासजुमधूपरालघुसृणैरत्यंतमामोदितः ॥ व्योमस्थप्रसरबशांककिरणज्योतिःप्रतिछादको। धूपोत् क्षेपकृतो जगत्रयगुरोस्सौजाग्यमुत्तंसतु ॥१॥ सिकाचार्यप्रनृतीन्, पंच गुरून् सर्वदेवगणमधिकम् ॥ क्षेत्रे काले धूपः प्रीणयतु जिनार्चने रचितः ॥२॥ _ यह पढके धूपोत्क्षेप करे. । शक्रस्तव पढे. ॥ पीने फिर पुष्पांजलि लेके ॥
जन्मन्यनंतसुखदे नुवनेश्वरस्य । सुत्रामनिः कनकशैलशिरःशिलायाम् ॥ स्नात्रं व्यधायि विविधांबुधिकूपवापी। कासारपस्वलसरित्सलिलैः सुगंधैः ॥१॥