________________
अष्टमपरिछेद.
१
देप करे. ॥ और शक्रस्तव पढे. ॥ पीछे जलपूर्ण कलश लेके, दो श्लोक पढे. ॥
केवली जगवानेकः, स्वाद्वादी मंगनैर्विना ॥ विनापि परिवारेण, वंदितः प्रभुतोर्जितः ॥ १ ॥ तस्ये शितुः प्रतिनिधिः सहज श्रियाढ्यः । पुष्पैर्विनापि हि विना वसनप्रतानैः ॥ गंधैर्विना मणिमयाभरणैर्विनापि ।
लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥ यह पढके प्रतिमाको कलशाभिषेक करे. ॥ इति प्रतिमायाः कलशा निषेकः ॥ पुष्प छालंकारादि उत्ता रके, कलशा निषेक करके पीछे फिर पुष्पांजलि लेके, दो काव्य पढे. । विश्वानंदकरी जवबुधितरी सर्वापदां कर्तरी । मोक्षाध्वैकविलंघनाय विमला विद्या परा खेचरी ॥ दृष्टया जावितकल्मषापनयने बद्धाप्रतिज्ञा दृढा । रम्यात्प्रतिमा तनोतु जविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतररमासमागमोत्थप्रसृमर हर्ष विना सिसन्निकर्षा जयति जगति जिनेशस्य दीप्तिः प्रतिमा का मितदा यिनी जनानाम् ॥ २॥
"
यह पढके फिर पुष्पांजलिप करे. पीछे पूर्वोक्त कर्पूर सिल्हा ' वृत्तकरके धूपोत्क्षेप करे, और श स्तव पढे । पीछे फिर पुष्पांजलि हाथमें लेके, दो काव्य पढे. ॥ यथा ॥