________________
अष्टमपरिच्छेद.
ԺԱՄ
दर्शनप्रतिमा के जिलापसें सोही पूर्वोक्त रीतीसें जा नना और दंडक ऐसें हैं ।
"॥ श्रहणं नंते तुह्माणं समीवे, मिछत्तं, दवना वनि नं, पञ्चरका मि, दंसणपडिमं, उवसंपकामि, नो मेकप्प इ, ऊप्प नई अन्न थिए वा अन्न त्थिदेवयाणि वा, अन्न त्थियपरिग्ग हिश्राणि वा अरिहंतचे आणि वा, वंदित्तएवा, नमं सित्तए वा, पुव्विं श्रणाल तेल वित्तए वा, संल वित्तए वा, तेसिं असणं वा पाणं वा खाश्मं वा दानं वा, अणुप्पयाडं वा, तिवि हं तिविदेणं, मणेणं वायाए कारणं, न करेमि न कारवेमि, करंतंपि श्रन्नं न समणुजाणामि, तहा श्रई निंदामि, पप्पन्नं संवरेमि, अणागयं पच्चश्खा मि, अरिहंतस रिकां, सिद्धसरिक, साहु सरिकां, अप्पस रिकधं, वोसिरामि, तदा दवा खित्तयो कालो जावो, दवयोणं एसा दंसणप डिमा, खित्तणं देव वा अन्नत्थ वा, काल श्रोणं जाव मास, जावोणं जाव गहेणं न गहिजामि, जाव बलेणं न बलिकमि, जाव सन्निवारणं नाजि विजामि ताव मे एसा दंसणपडिमा || "
शेषं पूर्ववत् । प्रदक्षिणात्रयादिक, दर्शनप्रतिमा स्थिरीकरणार्थ कायोत्सर्गादि. यहां निग्रह मासा तिक यथाशक्ति श्राचाम्लादि प्रत्याख्यान करना, तीनों संध्यामें विधिसें देवपूजन करणा पार्श्व