________________
শুই जैनधर्मसिंधु. अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ७ ॥ परिग्रहारंजमनास्तारयेयुः कथं परान् ॥ खयं दरिलो न परमीश्वरी कर्तृमीश्वरः ॥ ए॥ पुर्गतिप्रपतत्प्राणिधारणाहर्म उच्यते ॥ संयमादिर्दश विधः सर्वज्ञोक्तो विमुक्तये ॥ १० ॥ अपौरुषेयं वचनमसंजवि नवेद्यदि ॥ न प्रमाणं नवेद्याचां ह्याप्ताधीना प्रमाणता ॥ ११ ॥ मिथ्यादृष्टिनिरारव्यातो हिंसाद्यैः कलुषीकृतः॥ स धर्म इति चित्तोपि नवज्रमणकारणम् ॥ १५ ॥ सरागोपि हि देवश्चेशुरुरब्रह्मचार्यपि ॥ कृपाहीनोपि धर्मः स्यात् कष्टं नष्टं हहा जगत्॥१३॥ शमसंवेगनिदानुकंपास्तिक्यलदणैः ॥ लक्षणैः पंचनिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ १४॥ स्थैर्य प्रनावनानक्तिः कौशलं जिनशासने ॥ . तीर्थसेवा च पंचास्य नूषणानि प्रचक्ष्यते ॥ १५ ॥ शंका कांदा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् ॥ तत्संस्तवश्च पंचापि सम्यक्त्वं दूषयंत्यमी ॥ १६ ॥
अर्थः-साचे देवमें जो देवपणेकी बुकि, साचे गुरुंके विषे गुरुपणेकी बुद्धि और साचे धर्मके विषे धर्मकी बुद्धि, कैसी बुद्धि ? शुद्धा सूधी निश्चल संदेहरहित, इसको सम्यक्त्व कहते हैं । ऐसी सम्यक्त्वकी बुद्धि थोडे वखत नी जिसको श्राजा वेगी, सो प्राणि अर्डपुजलपरावर्तकालमेंही संसार