________________
जैनधर्मसिंधु. अज्ञानतिमिरांधानां, ज्ञानांजनशलाकया ॥ नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १ ॥ यासां प्रसादादधिगम्य सम्यक, शास्त्राणि विंदन्ति परं पदंशाः ॥ मनीषितार्थप्रतिपादकान्यो नमोस्तु तान्यो गुरुपा डुकाभ्यः ॥ २ ॥
>
सत्येतस्मिन्नर तिर तिदं गृह्यते वस्तु दूरा, दप्यासन्ने प्य सति तु मनस्याप्यते नैव किंचित् ॥ पुंसामित्यप्यवग तवतामुन्मनी जावहेता, विच्छा बाढं जवति न कथं सुरूपासनायाम् ॥ ३ ॥ इति मत्वा त्वया वत्स ! त्रिशुद्धोपासनं गुरोः ॥ विधेयं येन जायंते गोधी कीर्तिधृतिश्रियः ॥ ४ ॥
ऐसें शिष्यको शिक्षा देके, और तिससें स्वर्ण वस्त्र दक्षिणा लेके, गुरु अपने घरको जावे . पीछे उपाध्याय, सर्वको पहिले मातृका पढावे; पीछे विप्रको प्रथम आर्यवेद पढावे, पीछे षरंगी, पीछे न्याय व्याकर्ण धर्मशास्त्र पढावे; क्षत्रियको जी ऐसेंही चतुर्दश विद्या पढावे पीछे आयुर्वेद, धनुर्वेद, दंग नीति और याजी विकाशास्त्र पढावे. वैश्यको धर्म शास्त्र, नीतिशास्त्र, कामशास्त्र और अर्थशास्त्र पढावे. शूद्रको नीतिशास्त्र और आजीविकाशास्त्र पढा वे, कारुयोंको तिनके उचित विज्ञानशास्त्र पढावे . पीछे सा धुयोंको चतुर्विध श्राहार वस्त्र पात्र पुस्तक दान देवे ।
इति त्रयोदशम विद्यारंभ संस्कारवर्णनं समाप्तं ॥
६८२