________________
६६५ जैनधर्मसिंधुः खसत्त्वस्यापरित्यागो दानं वित्तानुसारतः ॥ आयोचितो व्ययश्चैव काले काले च नोचनम् ॥३॥ न वासोऽपजले देशे नदीगुरुविवर्जिते ॥ न विश्वासो नरेन्डाणां नागरीयनियोगिनाम् ॥४॥ नारीणां च नदीनां च लोजिनां पूर्ववैरिणाम् ॥ कार्य विना स्थावराणामहिंसा देहिनामपि ॥५॥ नासत्याहितवाक् चैव विवादो गुरुचिर्न च ॥ मातापित्रोमुरोश्चैव माननं परतत्त्ववत् ॥६॥ शुजशास्त्राकर्णनं च तथा नाऽजदयजक्षणम् ॥ अत्याज्यानां न च त्यागोप्यऽघात्यानामघातनम् ॥७॥ अतिथौ च तथा पात्रे दीने दानं यथाविधि ॥ दरिमाणां तयांधानामापनारनृतामपि ॥ ७॥ हीनाङ्गानां विकलानां नोपहासः कदाचन ॥ समुत्पन्नकुत्पिपासाघृणाक्रोधादिगोपनम् ॥ ए॥ अरिषमवर्गविजयः पदपातो गुणेषु च ॥ देशाचाराऽऽचरणं च नयं पापापवादयोः ॥ १० ॥ उहाहः सदृशाचारैः समजात्यन्यगोत्रजैः॥ । त्रिवर्गसाधनं नित्यमन्योन्याप्रतिबंधतः ॥ ११ ॥ परिझानं खपरयोर्देशकालादिचिंतनम् ॥ सौजन्यं दीर्घदर्शित्वं कृतज्ञत्वं सलजाता ॥ १५ ॥ परोपकारकरणं परपीमनवर्जनम् ॥ पराक्रमः परिजवे सर्वत्र दांतिरन्यदा ॥ १३ ॥ जलाशयश्मशानानां तथा दैवतसद्मनाम् ॥ .