________________
६५७
जैनधर्मसिंधु. गृहस्थांको करने तथा शांतिक, पौष्टिक, जिनप्रति माकी प्रतिष्टादि करावने । निग्रंथकी श्राझासें प्रत्या ख्यान करना, और अन्यको करावना; सम्यक्त्वको दृढ धारण करना, मिथ्याशास्त्रकी श्रझा वर्जनी । अनार्य देशमें जाना नही, तीनों शुद्धियां गरके शौच श्राचरण करना; हे वत्स ! तैनें पूर्वोक्त व्रता देश जबतग संसारमें रहे तबतक पालना ॥ १५ ॥ इतिब्राह्मणव्रतादेशः ॥ अथदत्रियव्रतादेशः॥
॥ मूलम् ॥ परमेष्टिमहामंत्रः स्मरणीयो निरंतरम् ॥ शक्रस्तवैस्त्रिकालं च वंदनीया जिनेश्वराः ॥१॥ मयं मांसं मधु तथा संधानोंउंबरादि च ॥ निशि नोजनमेतानि वर्जयेदतियत्नतः ॥२॥ पुष्टनिग्रहयुकादिवर्जयित्वा वधोंगिनाम् ॥ न विधेयः स्थूलमृषावादस्त्यक्तव्य एव च ॥३॥ परनारी परधनं त्यजेदन्यविकत्थनम् ॥ युक्त्यासाधूपासनं च छादशव्रतपालनम् ॥४॥ विक्रमस्या विरोधेन विधेयं जिनपूजनम् ॥ धारणं चित्तयत्नेन खोपवीतांतरीययोः॥५॥ लिंगिनामन्य विप्राणामन्यदेवालयेष्वपि ॥ प्रणामदानपूजादि विधेयं व्यवहारतः ॥६॥ सांसारिकं सर्वकर्म धर्मकर्मापि कारयेत् ॥ जैनविप्रैश्च निर्ग्रथैदृढसम्यक्त्ववासितः ॥७॥