________________
६२२
जैनधर्मसिंधु. शेषाहिबळकांचीकलापे । त्रिनयने । वृषनवाहने । श्वेतवर्णे। इह षष्ठीपूजने आगच्छ ॥” शेषंपूर्ववत्र __“॥ ॐ ही नमो जगवति । कौमारि । षण्मु खि । शूलशक्तिधरे । वरदानयकरे । मयूरवाहने गौरवणे । इह षष्ठीपूजने आगच्छ ॥ शेषपूर्ववत् ३ ___" हीनमो नगवति।वैष्णवि । शंखचक्रगदा। सारंगखङ्गकरे । गरुमवाहने । कृष्णवर्णे । श्ह षष्ठी पूजने आगच्छ ॥” शेषं पूर्ववत् ॥४॥
“॥ ॐ ही नमो नगवति । वाराहि । वराह मुहि । चक्रखड्गहस्ते । शेषवाहने श्यामवर्णे । श्ह षष्ठीपूजने आगच्छ ॥” शेषं पूर्ववत् ॥५॥ ___॥ ॐ ही नमो जगवति । इंशाणि । सहस्र नयने । वजहस्ते । सर्वानरणनूषिते । गजवाहने । सुरांगनाकोटिवेष्टिते । कांचनवणे इह षष्टीपूजने
आगच्छ २॥” शेषं पूर्वत् ॥६॥ ___॥ी नमो नगवति । चामुंडे । शिराजा लकरालशरीरे । प्रकटितदशने । ज्वालाकुंतले । रक्त त्रिनेत्रे । शूलकपालखगप्रेतकेशकरे । प्रेतवाहने । धूसरवणे । इह षष्टीपूजने आगच्छ २॥" शेषं पूर्ववतू ॥७॥
“॥ उँ ही नमो नगवति । त्रिपुरे । पद्मपुस्तक वरदाजयकरे । सिंहवाहने । श्वेतवर्णे । श्ह षष्ठी पूजने श्रागच्छ ॥" शेषं पूर्ववत् ॥ ७॥