________________
जैनधर्मसिंधु. गवति, विजये सुजये परापरैरजिते ॥ अपरा जिते जगत्यां, जयतीति जयावदे नवति ॥७॥ सर्वस्यापि च संघस्य, नकल्याणमंगलप्रददे ॥ साधूनां च सदा शिव, सुतुष्टिपुष्टिप्रदे जीयाः ॥ ७॥ नव्यानां कृतसिई, निर्टत्ति निर्वाणजननि सत्त्वानाम् ॥ अनयप्रदाननिर ते, नमोस्तु स्वस्तिप्रदे तुभ्यम् ॥ ए॥नक्तानां जंतूनां शुनावदे नित्यमुद्यते देवि ॥ सम्यग् दृष्टीनां धृति, रतिमतिबुद्धिप्रदानाय ॥ १० ॥ जिनशासननिरतानां, शांतिनतानां च जग ति जनतानाम् ॥ श्रीसंपत्कीर्तियशो, वर्धन जय देवि विजयस्व ॥११॥ सलिलानल विष विषधर, उष्टग्रहराजरोगरणनयतः ॥ राद सरिपुगणमारी, चौरतिश्वापदादिन्यः॥ १२ ॥ अथ रद रद मुशिवं, करु करु शांतिं च करु कुरु सदेति ॥ तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्व स्ति च कुरु कुरु त्वं ॥१३॥ नगवति गुणवति शिवशां, ति तुष्टि पुष्टि स्वस्तीद कुरु कुरु जना नाम् ॥ मिति नमो नमो हाँ, ही झः॥ यः दः ही फुट फुट् स्वाहा ॥ १४॥ एवं यन्ना