________________
प्रथमपरिछेद.
५७ ॥४६॥ अथ वरकनक ॥ ॥ वरकनकशंखविद्रुम, मरकतघनसन्निनंवि गतमोहम् ॥ सप्ततिशतं जिनानां, सर्वामरपू जितं वंदे ॥१॥इति ॥४६॥
॥४॥ अथ लघुशांतिस्तवः॥ ॥ शांतिं शांतिंनिशांतं, शांतं शांता शिवं नमस्कृत्य ॥ स्तोतुः शांतिनिमित्तं, मंत्रपदै शांतये स्तौमि ॥ ३ ॥ मिति निश्चितवचसे, नमो नमो नगवतेऽर्हते पूजाम् ॥ शांतिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ॥२॥ सकलातिशेषकमहा, संपत्तिसमन्विताय शस्या य ॥ त्रैलोक्यपूजिताय च नमो नमः शांतिदे वाय ॥ ३ ॥ सर्वामरसुसमूद, स्वामिक सं पूजिताय नजिताय ॥ जुवनजनपालनोयत, तमाय सततं नमस्तस्मै ॥४॥ सर्वरितौ घनाशनकराय सर्वाशिवप्रशमनाय ॥ दुष्ट ग्रहनूतपिशा, च शाकिनीनां प्रमथनाय ॥ ॥ ५॥ यस्येति नाम मंत्र, प्रधानवाक्योपयो गकृततोषा ॥ विजया कुरुते जनहित, मिति च नुता नमत तं शांतिम् ॥ ६॥ नवतु नमस्ते न