________________
सप्तमपरिवेद.
एन्य मे।तस्सालोएमो। पमिकमामोनींदामो।गरिहामो। विमो। विसोहेमो।अकरणयाएअषुहेमोथहारिहं
तवोकम्म।पायबित्तं पमिवद्यामो। तस्समिबामिदुक्कडं। ___ नमोतेसिंखमासमणाणं । जेहिंश्मवाश्यं अंगवा हिरंकालिअंजगवंतं । तंजहा । उत्तरऊयणाई। द साकप्पो । ववहारो । इसिना सिआई । निसीहं । महानिसीहं । जंबुढीवपणत्ती । सूरपणत्ती । चंदपन्न ती। दीवसागरपन्नत्ती । खुड्डया विमाणपविजत्ती । महबिआविमाण पविजत्ती । अंगचूलिआए। वंग चूलिआए। विवाहचूलियाए अरुणोववाए । वरुणो ववाए गरुलोववाए । धरणोववाए। वेलंधरोववाए । *वेसमणोववाए । देविंदोववाए । उहाणसुए। समुहा णसुए । नागपरित्रावलियाणं । निरयावलिश्राणं । कप्पियाणं । कप्पवमिसियाणं । पुफियाणं । पुष्फ चूलियाणं । वएहीयाणं । वएहीदसाणं श्रासीविस लावणाणं । दिहि विसनावणाणं । चारणसुमिण ना वणाणं । महासुमिणजावणाणं । तेश्रग्गिनिसग्गाणं ॥३६॥ सवेहि पिएअंमि । अंगबाहिरे कालिए जग वंते । ससुत्ते । सबने सगंथे। सणिज्जुत्तिए । ससं गहणिए जेगुणावां लावावा । अरिहंतेहिं । जगवंते हिं । पसत्तावा परूवीसावा तेलावेसदहामो । पत्ति
आमो रोएमो । फासेमो पालेमो । अणुपालेमो । ते जावेसदहंतेहिं । पत्तिअंतेहिं । रोयंतेहिं फासंतेहिं ।