________________
एन्।
जैनधर्मसिंधु. नमोतेसिंखमासमणाणं । जेहिंश्मवाश्यं । अंग बाहिरं उकालिअंजगवंतं । तंजहा। दसवेश्रालियं। कप्पियाकपिधे । चुलकप्पसुझं । महाकप्पसुअं । जवाश्यं रायप्पसेणिवे। जीवानिगमो। परमवणा । महापन्नवणानंदी अणुजंगदाराइंदेविंदथ्थ तंफुल विश्रालिअंचंदाविलियोपमायप्पमायं। पोरिसिमंगलं। मंडलप्पवेसो गणि विद्या। विद्याचारण विणीकाण विजत्ती । मरणविजत्ती । श्रायविसोही । संघहणा सुखं । वीयरायसुझं । विहारकप्पो । चरण विहि । आजरपच्चरकाणं । महापच्चरकाणं ॥२०॥ सवेहिंपि एअंमि । अंगबाहिरे उक्कालिए । जगवंते ससुत्ते । सबछे । सगंथे । सनिकुत्तिए । ससंगहणिए जेगु णावा नावावा । अरिहंतेहिं । नगवंतेहिं । पन्नत्ता वा । परूविधावा । तेनावे सद्दहामो पत्तियामो। रोएमो फासेमो । पालेमो अणुपालेमो । तेनावे सद्द इंतेहिं । पत्तिअंतेहिं । रोअंतेहिं । फासंतेहिं पालते हिं । अणुपादंतेहिं । अंतोपरकस्स । जंवाश्यं पढि अं । परीअट्टियं । पुबिधे । अणुपेहिवे। अणुपालि अं। तंदुरकरकयाए । कम्मख्खयाए । मुख्खयाए। बोहिलालाए संसारुत्तारणयाए। तिकडु । उवसंप वित्ताविहरामि । अंतोपख्खस्स । जनवाश्यं नप ढि नपरिट्टिकं । नपुबिध । नाणुपेदिकं । नाणु पालिकं । संतेबले संतेविरिए । संतेपुरिसक्कारपरिक