________________
सप्तमपरिबेद.
ए५३
॥ सप्तमपरिछेद प्रारंजः॥ साधुसाध्वीयोग्य श्रावश्यक क्रियाके सूत्रे. नमो अरिहंताणं । नमो सिकाणं । नमो श्राय रियाणं । नमो जवसायाणं । नमो लोए सब साहणं । एसो पंच नमुक्कारो सब पाव पणा सणी ।मंगलाणं च सवेसि । पढमं हवमंगलं ॥
॥१॥ श्री करेमिनंते ॥ ॥ करेमि ते सामाश्यं । सवं सावज जोगं पञ्च कामि । जावजीवाए । तिविहं तिविहेणं । मणेणं वायाए काएणं । न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स जंते पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
॥२॥ श्री श्छामि गमि ॥ ॥ श्छामि गमि काउस्सग्गं । जो मे देवसि अश्यारो कर्म । का वा माणसि । उस्सुत्तो। उम्मग्गो । कप्पो।श्रकरणिजो। दुकाउँ। पुखि चिंति । श्रणायारो। श्रणिजियहो । असमण पाज ग्गो । नाणे दंसणे चरित्ते । सुए सामाश्ए । तिएहं गुत्तीणं । चउएहं कसायाणं । पंचएहं मह बयाणं । बएहं जीव निकायाणं । सत्तएहं पिंडेसणाणं । अठ एहं पवयण माउणं । नवएहं बंजचेरगुत्तीणं । दस विहे समण धम्मे । समणाणं जोगाणं । जं खंमियं जं विराहियं । तस्स मिलामिछक्कम ॥