________________
शष्ठमपरिछेद. पविवर्जित ॥ सर्वदेवाधिकोदेवः ॥ सर्वजूतहितंकरः ॥२३॥ स्वयं विद्या महात्मानं ॥ प्रसिद्धः पापनाशनः तनुमात्रचिदानंद ॥ चैतन्यश्चैत्यवैनवः॥ २४ ॥ सक लातिशयोदेव ॥ मुक्तिस्थो महतामहः ॥ मुक्तिका र्यायसंतुष्टो ॥ निरागः परमेश्वरः ॥ २५ ॥ महादेवो महावीरो ॥ महामोह विनाशकः ॥ महाजावो महा दर्शः ॥ महामुक्तिप्रदायकः ॥ २६ ॥ महाज्ञानी महा योगी ॥ महातपो महात्मकः॥ महर्डिको महावीर्यो महांतिकपद स्थितः ॥ २७ ॥ महापूज्यो महावंद्यो ॥ महाविघ्नविनाशकः ॥ महासौख्यो महापुंसो ॥ महा महिमः श्रच्युतः ॥२७॥ मुक्तामुक्तिजसंबोधः ॥ एकानेकविनिश्चलः सर्वबंधविनिर्मुक्तो ॥ सर्वलोकप्र धानकः॥श्यामहासूरो महाधीरो ॥ महाकुःख विना शकः॥ महामुक्ति प्रदोधीरो ॥ महाहृद्यो महा गुरुः ॥ ३० ॥ निर्मारोमार विध्वंसी ॥ निष्कामो विषयाच्युतः ॥ अगवंता महानांतो ॥ शांतिकल्या णकारक ॥३१ परमात्मापरं ज्योतिः ॥ परमेष्टी प मेश्वरः॥ परमात्मापरानंदः परंपरम श्रात्मकः ॥३॥ प्रस्तुतोनंत विज्ञानी ॥ संख्यानिर्वाणसंयुतः॥ नाक तिं नाक्षरोवर्णी ॥ व्योमरूपो जितात्मकः ॥३३॥ व्यक्ताव्यक्तजसंबोधः ॥ संसारबेदकारणः ॥ निरव धोमहाराध्यः ॥ कर्मजिशर्मनायकः ॥३४॥ बोध सत्सुजगयो ॥ विश्वात्मानरकांतकः ॥ खयंनूपाप