________________
ए६
जैनधर्मसिंधु. निष्कषायो जवांतकः ॥ विश्वनाथः स्वयंबुझः ॥वीत रागोंजिनेश्वरः ॥ ११॥ अंतको सहजा नंद ॥ अवा मानसगोचरः ॥ असाध्यशुमश्चैतन्यः ॥ कर्मनोकर्म वर्जितः ॥ १५ ॥ अनंतविमलझानी ॥ निस्पृहो नि प्रकाशकः ॥ कर्मा जितो महात्मानः ॥ लोकत्रयशि रोमणिः ॥ १३ ॥ अब्यावाधो वरःशंन्नुः ॥ विश्व वे दी पितामहः ॥ सर्वनूतहितोदेव ॥ सर्वलोकसरण्य कः ॥ १४ ॥ आनंदरूपचैतन्यो ॥ जगवां स्त्रिजगा रुः ॥ अनंतानंतधीशक्तिः ॥ सत्यव्यक्त व्ययात्मकः ॥ १५॥ अष्टकर्म विनिर्मुक्तः ॥ सप्तधातुविवर्जित गौरवादित्रयावारः ॥ सर्वज्ञानादिसंयुतः ॥ १६ ॥ श्र जयःप्राप्तकैवल्यः ॥ निर्माणे निरपेदकः ॥ निष्कलं केवलज्ञानी ॥ मुक्तिसौख्यप्रदायकः ॥ १७ ॥ अना मयो महाराध्यो । वरदो ज्ञानपावकः ॥ सर्वेशःसत् सुखावासः ॥ जिनेप्रोमुनिसंस्तुतः ॥ १७ ॥श्रन्यून परमझानी ॥ विश्वतत्वप्रकाशकः ॥प्रबुको नगवान्ना थः॥प्रस्तुतः पुण्यकारकः ॥ १६ ॥ शंकरः सुगतो रोजः सर्वशो मदनांतकः ॥ ईश्वरो जुवनाधीशः ॥ सचित्तः पुरुषोत्तमः २० ॥ सदोजातमहात्मानं ॥ वि मुक्तोमुक्तिववनः योगींसो नादिसंसिद्धः ॥ निरीहो झानगोचरः ॥ १॥ सदा शिवां चतुर्वक्रः ॥ सत्सौ ख्य स्त्रिपुरांतकः ॥ त्रिनेत्रः त्रिजगत्पूज्यः ॥ कल्या णकोष्ट मूर्तिकः ॥२२॥ सर्वसाधुजनैवद्यः ॥ सर्वपा