________________
जैनधर्मसिंधु. विधिवहिधुतान्यकृत्याः ॥ जत्योबसत्पुलकपदमल देहदेशाः, पादयं तव विजो नुवि जन्मनाजः ॥ ॥ ३४ ॥ अस्मिन्नपारलववारिनिधौ मुनीश, मन्ये न मे श्रवणगोचरतां गतोऽसि ॥ श्राकर्णिते तु तव गोत्र पवित्रमंत्रे, किंवा विपहिषधरी सविधं समेति ॥३५॥ जन्मांतरेऽपि तव पादयुगं न देव, मन्ये मया महित मीहित दानददम् ॥ तेनेह जन्मनि मुनीश पराजवा नां, जातो निकेतनमहं मथिताशयानाम् ॥ ३६ ॥नुनं नमोहतिमिरावृतलोचनेन, पूर्व विनोसकृदपि प्रविलो कितोऽसि ॥ मर्माविधो विधुरयंति हि मामनाः,प्रोद्य प्रबंधगतयः कथमन्यथैते ॥ ३० ॥ श्राकर्णितोऽपि महितोऽपि निरीदितोऽपि, नुनं न चेतसि मयाविध तोऽसिनत्या ॥ जातोऽस्मि तेन जनबांधव पुःख पात्रं, यस्मा क्रियाः प्रतिफलंति न नावशून्याः ॥३॥ त्वं नाथ पुःखिजनवत्सल हे शरण्य, कारुण्य पुण्यव सते वशिनां वरेण्य, ॥ जक्त्या नते मयि महेश दयां विधाय, फुःखांकुरोदलनतत्परतां विधेहि ॥ ३५ ॥ निःसंख्यसारशरणं शरणं शरण्य, मासाद्य सादितरि पुप्रथितावदातम् ॥ त्वत्यादपंकजमपि प्रणिधानवं ध्यो, वध्योऽस्मिचेद जुवनपावन हा हतोऽस्मि ॥४०॥ देवेंऽवंद्य विदिता खिलवस्तुसार, संसारतारक विनो नुवनाधिनाथ ॥ त्रायस्व देव करुणाहृद मां पुनी हि, सीदंतमद्य नयदव्यसनांबुराशेः ॥४१॥ यद्यस्ति