________________
प्रथमपरिछेद. कम्माणं ॥ निग्घायणघाए ॥ गमि कानस्सग्गं ॥७॥इति ॥६॥
॥ ॥ अथ अन्नब उससिएणं ॥ ॥ अन्नब जससिएणं नीससिएणं खासिए णं बीएणं जंनाइएणं उडुएणं वायनिसग्गेणं नमलिए पित्तमुबाए ॥१॥ सुहुमेहिं अंगसंचा लेहि।सुहुमेहिं खेलसंचालहिं । सुहुमेहिं दिकि संचालेदि ॥२॥ एवमाइएहिं आगारेदि ॥अ जग्गो अविरादिजे ॥ हुऊ मे कानस्सग्गो॥३॥ जाव अरिहंताणं नगवंताणं नमुक्कारेण न पा रेमि॥४॥ तावकायं गणेणं मोणेणं काणेणं अप्पाणं वोसिरामि ॥ ५॥इति ॥७॥
___॥G॥ अथ लोगस्स ॥ ॥खोगस्स नजोअगरे ॥धम्म तिबयरेजि णे॥ अरिदंते कित्तश्स्सं ॥ चवीसंपि केवली ॥१॥ उसन्न मजिअं च वंदे॥ संनव मनिणं दणं च सुमइंच ॥ पनमप्पदं सुपासं ॥ जिणं च चंदप्पदं वंदे॥२॥ सुविहिं च पुप्फदंतं ॥सी अल सिङस वासुपुजं च ॥ विमल मणंतं च जिणं ॥धम्म संतिं च वंदामि ॥३॥ कुंथु अरं