________________
७६
जैनधर्मसिंधु. हंपि आदारं,असणं, पाणं, खाश्म,साश्म,अन्न बणा नोगेणं, सहसागारेणं, पारिहावणियागा रेणं, मदत्तरागारेणं, सबसमादिवत्तियागारेणं वोसिरे ॥इति चनविदारउपवास- ॥ ६॥
॥अथ सांछनां पच्चरकाण ॥ तहां प्रथम बीयासणं, एकासणं, आयं बिल, तिविदार उपवास, अने बह जे करे तो तेणेपाणदारनुं पच्चरकाण करते आवी रीतेः॥६३॥पाणहार दिवसचरिमंपच्चरका॥ अन्न गानोगेणं, सहसागारेणं, महत्तरागारणं, सब समादिवत्तियागारेणं वोसिरे ॥ इति ॥६३॥
॥६॥ बीजुं चनविदार, पच्चरकाण ॥
॥ दिवस चरिमं पच्चरका॥ चनविदंपि आ दारं, असणं, पाणं, खाश्मं,साइमं ॥ अन्नबणा नोगेणं, सहसागारेणं, महत्तरागारेणं, सबस मादिवत्तियागारेणं, वोसिरे ॥ इति ॥ ६॥
॥६॥त्रीजुं तिविदार, पञ्चकाण ॥
॥ दिवस चरिमं पच्चरकाशातिविपि आदा रं, असणं, खाश्मं, साश्मं, अन्नबणा नोगेणं सहसागारेणं, महत्तरागारेणं, सबसमाहिवत्ति