________________
प्रथमपरिछेद. सहसागारेणं, सागारिआगारेणं, आनण प सारेणं, गुरुअनुहाणेणं, पारिध्वणियागारेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं ॥ पा एस्स लेवेण वा, अलेवेण वा, अ णवा, बहु लेवेणवा, ससिबेण वा, असिने णवा॥ वोसिरे ॥इति आयंबिलनु पच्चरकाण ॥६॥
॥६॥ पांचमुं तिविदार उपवास॥ ॥जग्गए सूरे,अप्नत्त पच्चरका॥तिविपि आदारं, असणं, खाश्मं, साइमं ॥ अन्नबणा नोगेणं, सहसागारेणं पारिहावणियागारेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं ॥ पा णहार पोरिसिं, साढ पोरिसिं, मुसिदिअं, पञ्चकाइ ॥ अन्नबणानोगेणं, सहसागारेणं पबन्नकालेणं, दिसामोदेणं, साढुवयणेणं मह त्तरागारेणं, सबसमादिवत्तियागारेणं ॥पाणस्स लेवेण वा, अलेवेणवा, अण वा, बहुलेवेण वा, ससिलेण वा असिजेण वा वोसिरे ॥ इति तिविहार उपवास, पच्चरकाण ॥ ६ ॥
॥६॥ बहुं चनविदार उपवासनुं ॥ ॥ सूरे जग्गए अप्नत्त पञ्चकाइ ॥ चनवि