________________
-उपगच्छ परिचय |
( २४ )
सं० १३८० वर्षे माह शुदि ६ सोमे श्री उपकेश गच्छे वेसगोत्रे सा० गोसलव्य ० जेसंग भा० आसधर श्रे० भ्रातृसंव • श्रा० देसलतत्पुत्र सा० सहजपाल सा० साहण सा० समरसिंह पितृव्य सा० लूणा तत्पुत्र सा० सागत सांगण प्रमुखैश्चतुर्विंशतिपट्टः का० प्र० श्रीककुदाचार्य सं० श्रीकक्कसूरिभिः ||
खंभात चिन्तामणि पार्श्व० जिना ०
१४३
(२५)
सं० १३८० महा शुदि ६ भौमे ऊकेशगच्छे आदित्यनाग गोत्रे सा० षिरदेवात्मज स० भंटुक भा० मोषाहि पुत्र रुद्रपाल भा० लक्ष्मणा भ्रातृषणसिंह देवसिंह पासचन्द्र पूनसिंह सहिताभ्यां कटुंब श्रेयार्थ श्रीशांतिनाथ बिंबं का० प्र० श्रकिकुदाचार्य संताने श्रीकञ्चसूरिभिः || पेथापुर.
( २६ )
सं० ० १३८० ज्येष्ठ सु० १४ श्रीउएसगच्छे श्रे० म. लाभा० मोषलदे पु० देहा कमा पितृमातृ श्रेयसे श्री आदिनाथ बिंबं कारितं प्र० श्री श्रीककुदाचार्य सं० श्रीकक्कसूरिभिः ।
चुरू (बीकानेर) शांति ०
O
( २७ )
सं० १३८५ वर्षे फागुण सुदि. कारिता प्रतिष्ठितं श्रीककसूरिभिः ।
. श्रीपार्श्वनाथ बिम्बं उदयपुर मेवाड़ शीतल ०.
--