________________
સુત્રધર્મ
भाटे भगवान महावीरे ‘पढमं नाणं तओ दया' प्रयम જ્ઞાન અને પછી દયાન હિતોપદેશ આપે છે.
સૂત્રધર્મનું બરાબર માહાસ્ય અને સ્વરૂપ સમજાવવા માટે શાસ્ત્રકારેએ સુત્રધર્મ અર્થાત સમ્યક્ત્વના આઠ આચારને જીવનમાં ઉતારવાનો ઉપદેશ આપે છે. સૂત્રધર્મ અર્થાત્ સમ્યક્ત્વના આઠ અચારે નીચે प्रमाणे :
* निस्संकिय निकंखिय निबिगिच्छं अमूढदिट्ठी य । उववृह, थिरीकरणं, वच्छल्ल, पभावणेऽटे ते, ॥ ३१ ॥
( श्री. उत्तराध्ययनजी सूत्र अध्ययन २८ मुं गाथा ३१ ) टीकाः-शङ्कितं शङ्कित-देशसर्वशङ्कात्मकं तस्याभावो 'निःशङ्गतं, एवं कांक्षणं कांक्षितं-युक्तियुक्तत्वादहिसायभिधायित्वाच्च शाक्योल कादिदर्शनान्यपि सुन्दराण्येवेत्यन्यान्यदर्शनप्रहात्मकं तदभावो 'निष्काक्षितं' प्राग्वदुभयत्र बिन्दुलोपः, विचिकित्सा०फलं प्रति सन्देहो यथा-किमियतः क्लेशस्य फलं स्यादुत नेति? तन्त्रन्ययेन 'विदः' विज्ञाः ते च तस्वत: साधव एव तज्जुगुप्सा वा यथा-किममी यतयो मलदिग्घदेहाः ? प्रासुकजलस्नाने हि को दोषः स्यादित्यादिका निन्दा तदभावो ‘निर्विचिकित्सं,' ‘निर्विजुगुप्स ' वा, आर्षत्वाच सूत्र एवं पाठः, 'अमूढा' ऋद्धिमत्कुतीथिकदर्शनेऽप्यनवगीतमेवास्मदर्शन मिति मोहविरहिता सा चासो दृष्टिश्च बुद्धिरूपा अमूढदृष्टिः, स चायं चतुर्विधोऽप्यान्तर भाचारः,बायस्वाह- उववूह' ति, उपबृंहणमुपग्रहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तत्तद् गुणपरिवर्द्धनं तच्च स्थिरीकरणं च - अभ्युपगम (त) धर्मानुष्ठानं प्रति विषोदतां स्थैर्योपादनमुपहा । स्थिरीकरगे 'वत्सलभावो' 'वात्सल्य :-साधर्मिकजनस्य भकपानादिनोचितप्रतिपत्तिकरणं तच्च ‘प्रभावना' च-तथा स्वतीनितिहेतुचेष्टासु प्रवर्त्तना-. स्मिका वात्सल्यप्रभावने, उपसंहारमाह-अटैते दर्शनाचारा भवन्तीति शेषः। एभिरेवाटाभिराचार्यमाणस्थास्योक्तफलसम्पादकतेति भावः, एतच्च ज्ञानाचाराथुपलक्षक, यद्वा दर्शनस्येव यदाचाराभिधानं तदस्यैवोकन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ॥