SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Introduction) ध्वजिनीव दानवानामिष्टकसमधिष्ठिता, कियामेव । उद्यातरोहिणीका, रम्येयमुपत्यका भाति ॥ २५३ ॥ (संदानितकम् ।) इति दर्शयति वयस्ये, सुन्दरसेने च पश्यति प्रीत्या। स्वप्रस्तावोपगता गीतिरिय केनचिद्गीता ॥ २५४ ॥ 'अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति । बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५५॥ आकर्ण्य च स बभाषे, महात्मनाऽनेन युक्तमुपगीतम् । शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५६ ॥ . अथ गिरिवरमारूढो विलोकयन् विविधविबुधभवनानि । पापीरुद्यानभुवः सरांसि सरितश्वचार विस्मेरः ॥ २५७ ॥ अचिराभामिवं विघनां ज्योस्लामिव कुमुदबन्धुना विकलाम् । रतिमिव मन्मथरहितां, श्रियमिव हरिवक्षसः पतिताम् ॥ २५८ ॥ हस्तोच्चयं विधातुः सारं सकलस्य जन्तुजातस्य । दृष्टान्तं रम्याणां, शस्त्र संकल्पजन्मनो जैत्रम् ॥ २५९ ॥ विकसितकुसुमसमृद्धिं, श्रृंगारवरसापगैककलहंसीम् । लीलापल्लववहीं बतिनाथमवधानवर्मणां भल्लीम् ॥ २६० ॥ विचरन्नुपवनमण्डपपुष्पप्रकरामिरामभूपृष्ठे।. रममाणां सह सख्या ललनामालोकयामास ॥२६१॥ (कुलकम्) - (कुट्टनीमते, पृ. ५४-५९)
SR No.023259
Book TitleHoly Abu
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherYashovijay Jain Granthmala
Publication Year1954
Total Pages380
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy