________________
( ५४ )
अथ श्री संघपट्टकः
नहीं, ते माटे ते पुरुषने तत्वनो निश्चय क्यांथीज होय ? ॥ ८ ॥ टीका:- तथा नीतिनृदिति ॥ सदाचारपरायणः ॥ तद्वतो हि सर्वेपि साहाय्यं जजंते ॥ तद्विपरीतस्य च वैपरीत्यम् ॥
अर्थः-- वली ते श्रोता पुरुष केवो होय तो के नीतिनो धारण करनार एटले सदाचारने विषे तत्पर, सदाचारवालाने निचे सर्वे पण सहाय करे बे ने सत् आचरण करनारनुं विपरीतपणुं करे ॥
टीकाः -- ॥ यदुक्तं ॥ यांति न्यायप्रवृत्तस्य तिर्यचोपि सहायताम् ॥ अपंथानं तु गच्छन्तं सोदरोपि विमुंचतीति ॥ ए ॥
अर्थः-॥ शास्त्रमां कह्युं बे जे न्याय मार्गे चालनारनी सहाय तिर्यंच एटले पशु पक्षी पण करे बे, ने उन्मार्गे चालनार पुरुषनो सोदर (ना) पण त्याग करेने ॥ ए ॥
टीका:- तथा स्थैर्यीति ॥ स्थैर्य कार्याने छानोत्सुक्यं तड़ान ॥ उत्सुका हि राजस्येन कार्यमारभमाणाः शास्तारमप्यु - जयंति ॥
अर्थः- वली ते श्रोता पुरुष केवा होय तो, स्थैर्यी केहेतां कार्यना आरंभ विषे स्थिरतावाला, छाने जे स्थिरतावाला नथी' ने कार्यनो आरंभ करे बे ते पुरुष पोतानो जे शिक्षक तेने पण उद्वेग पमा तेमां शुं कहेतुं ?
टीका: - यदुक्तं ॥ [ स्थिराः स्वैरिणो नूनं क्षोजयंति प्रभूनपि ॥ चलाना कुलारंजा युगांतपर्वता इवेति ॥
अर्थः- जे माटे शास्त्रमां कनुं डे जे अस्थिर होय ने स्वेच्छा