________________
अथ श्री संघपट्टकः
(1919)
मनी एवा गुणी पुरुषोनां पण नाना प्रकारना चित्तने रंजन करे बे मोडं आश्चर्य ॥ २ ॥
7
-
टीकाः ॥ माधुर्य शार्क रितशर्करयारयाद्यं, पीयुषवर्षमिव तर्क गिरा किरंतं || विद्यानुरक्तवनिताज नितास्यलास्यं हित्वा - परत्र न मेना विदुषामरंस्त ॥ ३ ॥
अर्थ :- मधुरताव साकरनी मीठाशना गर्वने कमका करती एटले यति मीठी एवी तर्कवाणी व अमृतरसने ढोळताज होयने शुं ? ने सरस्वती रूप अनुरागिणी स्त्रीये नत्पन्न करी बे मुखचातुर्यता ते जेनी एवा जे जिनवल्लनसूरी तेनो त्याग करी वि द्वान लोकनां मन बीजे ठेकाणे न रमतां हवां ॥ ३॥
"
टीकाः - ॥ जज्ञे श्री जिनदत्तयत्यधिपतिः शिष्यस्ततस्त स्यय, सिद्धांताहि विधिपारतंत्र्य विषया जिख्यामनिख्यान्वितः ॥ श्रासाद्य त्रिपदीं विधुर्ब लिमिव व्यध्वं वृषध्वंसनं ॥ चिछेद प्रतिपंथिनं सुमनसां व्यक्तक्रमप्रक्रमः ॥ ४ ॥
अर्थः-- यार पढी ते जिन वल्लजसूरिना शिष्य शोजाये सहित जिनदत्तसूरी थया जे जिनदत्तसूरि विधिना पारंगामीपणारूमी जेनुं नाम बे एवी त्रिपदीने सिद्धांतथी पामीने सत्पुरुषनो धर्मनाशक एवो जे उन्मार्ग तेनो प्रगटपणे पाद विहार शत्रुरूप, करता उता (वेदता हवा) ते उपर दृष्टांत अन्य दर्शननुं कडे बे जे. जेम विष्णुये उन्मार्गे चालनार बलि राजानो बछेद कर्यो तेम ए