________________
(६७४)
-
अथ श्री संघपट्टकः ।
जस्मकादि ग्रहवझे जीनशासननो परान्नव करे , माटे मोहराजानी आझामां तत्पर एवा कुसंघ लोको एकग थइने एटले कुसंघ जे ते मूढ माटे मोडराजानी आझार्नु उखंघन करतो नथो थने अणविचार्यु करे ले ते सर्व पुरुषोए पोतानो एकमत करीने.
टीका:--इत्थं सकलजनप्रती तैराकोशतर्जनहीलादिनिः प्रकारः राजवञ्चसेन वयं कदर्थ्यामहे पीमयामहे उपह. न्यामह इत्यर्थः ॥ केन हेतुनेत्याह । सदागमस्य लिंगिप्रथिन मिथ्यापथोत्पथत्वप्रतिपादकस्य शुद्ध सिद्धांतस्य कथयापि धर्मदेशनाद्वारा विचारमात्रेणापि ॥ यदि हि पक्षप्रतिपक्ष परिग्रहेण साधनदूषणोपन्यासैः प्रकृतविषये परैः सहवाद मुपक्रमामहे ॥
अर्थः-सकल लोकने प्रसिद्ध एवा निंदा तथा तिरस्कार तथा हीलनादि प्रकारे करीने तथा राज तेजवमे पीमीए बीए, शा हेतु माटे पीमीए बीए ? तेनो नत्तर कहे , जे लिंगधारीए विस्तार्यों जे मिथ्यामार्ग तेने उन्मागपणुं , ए प्रकारे प्रतिपादन करनार जे शुद्ध सिद्धांत तेनी कथाए करीने एटले धर्म देशनाधारे विचार करवा मात्रे करीने पद अने प्रतिपक्षनुं ग्रहण करी अनुमानादि प्रमाणनुं कहे तेणे करीने आवातमा पर साथे वाद विवाद करवानो उपक्रम करीए बीए.
टीकाः--॥ तदा नविद्मस्ते किमपि कुवीरनित्यपि श.