________________
(६६६)
48 अथ श्री संघपट्टकैः
टीका:- ततोधस्तात् सप्तमाष्टमनवमानि ॥ ततोनाजींदशर्म ॥ तत प्रथमारक सन्मुखारकादावेकादश द्वादश त्रयोदशानि ॥ ततस्तदुपरिष्टादाद्यवलयांतराले चतुर्दशं ॥ ततस्तदुपरि पंचदशषोऽशे ॥ ततस्तदुप रिमध्ये वलयांतरासप्तदशं ॥ तदुपरिष्टादष्टादशं ॥ ततउपरिष्टात्यवसयांतराले एकोनवीशं ॥ एवं वृत्तस्य प्रथमपादोरकद्वये समाप्यते ॥ एवमनेनक्रमेण द्वितीयवृतीयपादावप्यवशिष्टारकचतुष्टय इति ॥ नानेरकरं त्रिराव
॥ ततस्तृतीयपादस्यात्याक्षरं चतुर्थपादाद्याक्षरतया पुनरावयर कशून्यांत्य वलयांतरे चतुर्थपादस्य द्वितीयतृतीये करे व्यवस्थाप्येते ॥ तदनंतरंप्रथमारकांतः स्ववृत्तप्रथमाक्षरं चतुर्थपादास्वतुर्याकरतयावर्त्यतत्पुरतारकशून्यांत वलयांतरे पंचमषष्टे - हरे लिख्यते ॥ अनेनक्रमेण तावन्नेयं यावतृतीयपादस्यांत्याक्षरं तच्चतृतीयवारमावृत्तंचतुर्थपादस्यांत्याक्षरतयाज्ञातव्यं ॥ इहचनामबंधमत पुनरावृत्तवर्णानुस्वारा यथो संजवं तद्वेगपंचमतयाप्रमवर्णेषुयोज्याः ॥ श्रत्र जिनवल्लनेनगणने दचक्रे तिनामबंधः ॥ स्थापनाचेयं ॥ एतच्चैवं चक्रादर न्यासस्वरूपं व्यक्त मपिमुग्ध बोधनाय किंचिद्दर्शित मितिवृतार्थः ॥ ३८ ॥
•
अर्थः-- इत्यादि चक्रबंधी चित्रमां अक्षर लखवानी रीत जावी. या काव्यमा जिनवल्लजगणीए आ ग्रंथ रच्यो बे एप्र. कारे नाम बंध बे, तेन । स्थापना लख्या प्रमाणे बे. या चक्राकरनुं 'स्वरूप प्रगट ने तोपण बाळजीवना बोध सारु कांइक देखामयुं बे ए प्रकारे या काव्यनो अर्थ यो ॥ ३८ ॥