________________
-
अथ श्री संघपट्टका -
(३५)
MAHARAMMAnd
टीका:--तदेवं पुषमायामपि सुविहितयतिसत्तां व्य.. वस्थाप्य सांप्रतं सामान्य विशेषगुणवत्तया तेषामेव वंदनीयतां प्रदर्शयन्नाह ।।
अर्थः-ते हेतु माटे फुःषमा कालमां पण सुविहित यति बे, एम स्थापन करी हवे सामान्य विशेष गुणयुक्तपणे तेमनुज वंदनीयपणुं ने एटले वंदन करवा योग्य ते सुविहित यतिज ने एम देखामता उता कहे . ॥३६ ॥
॥ मूलकाव्यम्॥
संविनाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकाखाद्यपेक्षा । मुष्टानाः शूमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः॥ वंद्याःसत्साधवोऽस्मिन्नियमशमदमौचित्यगांनीर्यधैर्य स्थैर्योदाचार्यचर्याविनयनयदयादाक्ष्यदाक्षिण्य पुण्या॥३७॥
टीकाः-वंद्याः सत्ताधवोऽस्मिन्निति संबंधः ॥ संविना. मोक्षानिलाषुकाः नवनीरवो वा॥ नतु परलोकवैमुख्येनेहलोक प्रतियाः ॥ एवं विधा अपिस्व निस्तारका एव नविष्यति ॥ तथा च किं तैरित्यत आह.
। अर्थः-श्रा जगतमा जेसु साधु ले ते वंदनीक , ए प्रकारनो संबंध जाणवो. ते सुसाधु केवा बे? तो मोदना अनिलाषी श्र