SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः -- (६४७ ) करे . ए प्रकारे गृहस्थादिकने विषे जे ममता, तेथी एम थाय बे जे श्रा श्रावकादिकनुं क्यारे पण अनिष्ट एटले माटुं न थान, इत्यादिक स्नेहे करीने यति पण ते श्रावकना सुखवमे सुखी याय बे, अने दुःखवमे दुःखी थाय बे. एटलो जात्रार्थ बे, माटे ते गृहस्थ साथै परिचय राखता नथी. टीकाः - श्राजीवनं याजविका निर्वाहस्तस्माद् जयंतद्द्भावसंजावनया जी तिर्गृहि निर्विदितशैथिल्याः सिद्धांताध्य यनादिविरहिता वा गृहस्थ चंदोऽनुवृत्तिं विना निःस्पृहतया शुद्धं प्ररूपर्यंतो वा एतत्कृत निर्वाहाजावेन कथं वयं जीविष्याम इत्याव्यध्यवसाय इत्यर्थः ॥ ततश्च मदश्चेत्यादि द्वंद्वः ॥ अर्थः- आजीविका एटले निर्वाह तेथी जे जब तेनी संभावनाये करीने जे जय, एटले गृहस्थ लोकोये जाएयुं बे शिथि प से जेमनुं, अथवा सिद्धांतनुं जे अध्ययनादि तेथे रहित अथवा गृहस्थनी अनुवृति विना निःस्पृहपणे शुद्ध प्ररूपणा करतां ए श्रावक निर्वाद नहीं करे तो आप केम जीवीए इत्यादि अध्यव साय, एटलो अर्थ जाणवो, त्यार पछी मद पद साथे द्वंद्व समास थाय. टीका:- तैर्महासत्वानां हि स्वजनधन पुत्र कलत्रादिसंगत्यागेन प्रव्रज्याग्राहिणां कुतस्त्यो गृहस्थादिषु ममताद्यवकाशः की बानामेव तद्द्भावात् । एवं च सति ममतादिनिर्वर्जिताः ॥ तथा संहेशः विनिवातया प्रतीयमानो रौप्रध्यवसाय ·
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy