SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टका - ॥ मूल काव्यम्॥ प्रोद्भूतेऽनंतकालात् कलिमलनिलये नामनेपथ्यतोऽर्हन, मार्गज्रांतिं दधानेऽथ च तदनिमरे तत्वतोऽस्मिन् पुरध्वो। कारुण्याद्यः कुवोधनृषु निरसिसिषुर्दोषसंख्यां विवदे, दंनोनोधेःप्रमित्सेत्ससकलगगनो लंघनवा विधित्सेत्॥३५॥ टीकाः-यत इति यस्मा तोरस्मिन् पुरध्वेऽनंतकालात् प्रोद्लुते यो दोषसंख्यां विविदित्यादि संबंधः॥ तत्र प्रोझते संजाते अनंतकालात् अनंतानेहसा अनंतोत्सर्पिएयवसपिणीपरीवर्तनेनास्यकुमार्गस्याश्चर्यदशकांतःपातित्वेन सिद्धांत पादु वप्रतिपादनात् ॥ अर्थः--जे हेतु माटे अनंतो काळ गया पठी उत्पन्न यएलो आ दुष्ट मार्ग तेने विषे जे दोष रह्या , तेनी संख्या करवा जे पुरुष इच्छे; इत्यादि संबंध जाणवो. तेमां अनंतो काळ गया पली ए. टले अनंती नत्सर्पिणी अवसर्पिणी काळ गये आ लिंगधारी नो करेलो कुमार्ग ते दश आश्चर्यमांनुं ए बेल्लु संजति पूजनरूप श्रा श्राश्चर्य , एम एनी नत्पत्ति सिद्धांतमां प्रतिपादन करी जे. टीका:-कलिमल निलये सुष्यमापातकनिवासे पुष्यमाकालोह्यपरकालापेक्षया महापापः॥ ततश्चात्रातीवासमंजसप्र. वृनिदर्शनात्संनाव्यते सकलं पुष्यमामलं दुरध्वेऽस्मिनिवसति।
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy