SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ (६१८) अथ श्री संघपट्टकः सार्य माध्यस्थमास्थाय सूक्ष्मप्रेक्षया परीक्षस्व जावसंघं येन क चित्प्रेक्षसे ॥ भैवमेव नास्तिकतामवलंव्य जवांजोधौ मंकी रिति ॥ तस्माद् भगवद्वचनान्यथानुपपत्या संप्रत्यप्यस्ति जावसंघः स एव प्रेक्षावता दुःसंघपरिहारेणाभ्युपेतव्य. । अर्थः- ते माटे जो शुद्ध मार्गनी स्पृहावाळो थयो होय तो मत्सरानो त्याग करी मध्यस्थपएं अंगिकार करी सूक्ष्म बुद्धिए परीक्षा कर, जेणे करोने को जगाए तुं नाव संघने देखीश. पण या प्रकारनं नास्तिकपणं अवलंबन करी संसार समुद्रमां मुबीश नहीं. माटे जगवंतनुं वचन अन्यथा थाय एटले व्यर्थ पके, ए देतु माटे या काळमा पण जाव संघ बे, अने बुद्धिवंत प्राणीए माठा संघनो परिहार कर तेज साचो संघ अंगीकार करवो. टीका:- एतेन गुणिद्वेषधी प्रसाधनाय यडुक्कं मूलपूर्वपदे इदानीं । [ जगवद्विरहादित्यादि इति द्वेष एवैतेषु श्रेयानित्यतं तद् पिप्रतिक्षिप्त मवसेयं ॥ भगवद्विरदेपि सन्मार्गपरिज्ञानोपायानां बहुशस्तदागमेऽनिधानेन तदर्थिना तत्परिज्ञान सिद्धेः ॥ बहु जनप्रवृत्तेश्च मोक्षपथतयाच्युपगमे लौकिकधर्मस्यैवाच्युपगमापतेः ॥ तव्प्रवृत्तेस्तत्रैवा तिनूयस्त्वात् ॥ महाजनो येनेत्यादिना लौकिकन्यायेन तत्प्रवृत्तेः प्रामाण्यसमर्थनं त्वात्मकदर्थ न भव भवतः ॥ अर्थः- ए बात कही तेथे करीने गुयोजन नपर द्वेष बुद्धि एम सिद्ध करवाने जे पूर्वे मुळ पक्षमा या प्रकारे कधुं दतुं जे
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy