________________
- अथ श्री संघपट्टकः
(६१५.) मध्यस्थैः कैश्चिच्चारुविचारचातुरीतस्पैरप्पैरिदानीमपि नावसंघस्योपलंनादनुपलच्यमानत्वादित्य सिद्धो देतुः ॥ कुट्या दिव्य वहितानां जूनिखातादीनां च विद्यमानाना मप्यस्मदादिनिरनु पलंनादनैकांतिकश्च ॥ तस्मानानुमानेनापि तदनावावगमः
अर्थः-वळी सिद्धांतना प्रमाणपणावमे परीक्षा पूर्वक खोळता जे मध्यस्थ दृष्टिवाला सुंदर विचारनी चतुराइने रहेवाना घररूप एवा केटलाक पुरुषोए था कालमां पण नाव संघ एटले तीर्थकरनी श्राज्ञामा रहेतो साचो संघ दीगे जे ए हेतु माटे तमारो मानेलो जे न देखवारूप हेतु ते असिक थयो एटले खोटो थयो नीत आदिकना अंतराय मां रहेली जे वस्तु तथा पृथ्वीमां खोदी घालेली जे वस्तु ते विद्यमान तो पण आपण जेवानी ह. ष्टिमां नथी श्रावती माटे तमारा हेतुने अनेकांति नामे अनुमानमां दोष लाग्यो, माटे अनुमान प्रमाणवमे संघनो अनाव जणातो नथी.
टोका--नाप्यागमेनेति तृतीयः कपः॥ ते नहि सम्यग्झानदर्शनचारित्रमयस्य जगवदाज्ञाप्रज्ञापननिष्णातस्य नावसंघस्य बहुमुंमा दिवचनतोऽल्पीयस्तयादुःषमाकालेपि प्र
तिपादनात्.
अर्थः--श्रागम प्रमाणवमे पण संघ नथ। ए प्रकारनो बीजो विकल्प तेनुं खमन जे समकित ज्ञानदर्शन तथा चारित्रमय एवाने जगवाननी आज्ञानुं जे कदेवू तेमां चतुर एवो जे