SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ (५४६) -g. अथ श्री संघपट्टका - टीकाः-कालचक्रस्य षमरकस्य पंचमोऽरकः यथा प्राक्तना स्त्रयः समुदिता जिनमतं निघ्नंति तथा चतुर्थी पुष्यमापि॥ ॥ यमुक्तं ॥ नत्कर्षवत्पुरुषसिंह वियोगतोऽमी, नस्मग्रहप्रभृतयोऽहित. वारणा ही ॥ जैनं मतं नुवि महावनमस्तशंका, नंक्तुं कथं सपदि संप्रति संप्रवृताः ॥ अर्थः-- जेना श्रारा ने एवं काल चक्र तेनो आ पांचमो आरो जे. जेम पूर्वना त्रण एटले हुँमावसर्पिणी तथा नस्मग्रह तथा दशमैं आश्चर्य ए सर्वे मळी जिनमतने हणे ने तेम चोथो था दु. मा काल पण जिनमतने हणे . ते प्रकरणकारे का जे, नत्कर्षवाळा ने पुरुषोमां सिंहसमान एवा मोटा पुरुषोना वियोगथी आ नस्मग्रह आदि मदोन्मत्त हस्ति पृथ्वीमां जैनमतरुपी महा व. नने निश्चे नागवा शंका रहित हाल केम शीघ्र प्रवर्त्या ? टीकाः-चः पूर्ववत् ॥इति प्रकरणे ॥ एषु प्रकृतेषु ढुमावसर्पिण्यादिषु एवं प्रदर्शितप्रकारेण प्रतिपदं सुविहितलाघवाs. संयतगौरवापादनलदणदुष्टकार्यदर्शनाद् उष्टेष्विव कुष्टेषु क्रूरेषु पुष्टेषु प्रकर्षकोटि प्राप्तेषु हुंमावसर्पियादिषु चतुर्बु नुकूलं प्रतिसमयं अधुना सांप्रतं उलनो पुरापो जैनमार्ग प्रतिपत्ति विघ्नकारियां हुँमावसपिण्यादीनां दुष्टत्वात् ॥ . . .
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy