________________
(५४)
अथ श्री संघपटक
wwws
हास्यविनोद रह्यो एवं जे मीमीयावमे रमव॒तेने करावे जे ए सर्वे संसारनां कारण ले तेने धर्मरुपे स्थापे ए मोटी खेद नरेली वीत .
टीकाः-तथा यत् शास्त्रबाधाकर सिद्धांतविरोधाधायकमौदेशिक जोजनादि॥यथाचौ देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितं ॥ अथवा आषाढचतुर्मासकात्पंचाशत्तमदिन प्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवतिवर्षेऽसीति तमेऽह्नि विधान॥ . अर्थ-वळी शास्त्रबाधक एटले शास्त्र विरुङ जे श्राधाकमर्मादिक जोजनादि तेने पण धर्मरूपे स्थापन करे जे जे रीते श्राधा कर्मादिकने शास्त्र विरुद्धपणुं ते रीते प्रथम प्रतिपादन कयु . श्रथवा श्राषाढ चोमासाथी आरंजीने पचास दिवसर्नु पर्युषणा पर्वशास्त्रने विषे प्रतिपादन कर्यु ले ते पर्व ज्यारे श्रावणादि अधिक मास जे वरसमां श्रावे ने तारे अशी दिवसनु ए पर्व करे .
टीका:- यमुक्तं ॥ वृक्षौ लोकदिशा नन्नस्यनन्नसोः सत्यां श्रुतोक्तंदिनं पंचाशं परिहत्य ही शुचिन्नवात्पश्चाच्चतुर्मासकात् ।। तत्राशीतितमे कथं विदधते मूढा महं वार्षिकं कुमाहाहि गणय्य जैनवचसो बाधां मुनिव्यंसका ॥
....... अर्थ:- ते वात कही जे जे ज्यारे लोक रीतीए श्रावण जाद
रवी अधिक मास आवेडे त्यारे शास्त्रमा कहेच जे भाषाढ चौमा.