________________
७ अथ श्री संघपट्टकः 8
टीका:-बहुना कालेन तावदद्यप्रत्याख्यानं कृतं ॥ तदपि मयामंदनाम्येन जग्नमतो धिग्मां कथं मे शुद्धिर्भविष्यतीत्येवं रूपः पश्चात्तापः सदा सर्वदा यावदू जंगप्रायश्चितं गुरुज्योनासादयति ॥ षट् कृत्वस्त्रीन् वारान् सायंतनप्रतिक्रमणे त्रींश्चप्रगेतन प्रतिक्रमणे इति षट्वारान् संख्याया वारेकृत्वस्तद्धितः ॥ त्रिविधं त्रिषेति ॥ अनेन सामायिक सूत्रमुपलक्षयति ॥ किलसाधवः सायं प्रातश्च प्रतिक्रमणे सामायिक सूत्रमुच्चारयतः त्रिविधं त्रिविधेनेति पठति ॥
(४८२ )
अर्थः- दो में घ काले आज पच्चरकाल कर्यु ते पण मंद जाग्यवालो हुं जे तेथे नाग्युं माटे मने धिक्कार ने मारी पाप शुद्धि केम थशे इत्यादि रूप पश्चात्ताप निरंतर करे बे ज्यां सुधी ए पञ्चकानुं प्रायश्चित गुरु थकी नथी पाम्यो त्यां सुधी पश्चाताप करे बे ने जे लिंगवारी ने ते तो उवार एटले सायंकाळना परिक मणा वखत त्रणवार ने प्रातःकालना पमिकमला वखत त्रणवार एम वार त्रिविध त्रिविध इत्यादि सामायिक सूत्रने निश्चे उच्चारण करता सता त्रण प्रकारे त्रिकरण शुद्धिए सावद्यनुं पञ्चस्का • करे. बे.
टीका: - यथा सवं सावज्जंयोगं पञ्चरका मि जावज्जीवाएतिविहंति विदेणं मषेणं वायाए कारण मित्यादि ॥ तत्र त्रिविधमिति तिस्रो विधायस्येति त्रिविधं कृतकारितानुमतलक्षणं त्रिधेति त्रिविधेन करणेन मनोवाक्कायरूपेण सावद्यंयोगं प्रत्याख्यामि ॥