________________
( ४७४ )
-4 अथ श्री संघपट्टकः 8
॥ यक्तं ॥
त्रयोमनोजा पितकायमा विनिर्मितासमतिपातदंगाः ॥ न जातु कार्या यतिना प्रचंकाः समीकृताकांरुकृतांतदंगाः॥ लिंगिनस्तु गौरवोद्धुरकंध रतया सततं तान्वगयंति ॥
अर्थ:-यतिने मन वचन ने काया तेमनुं जे उल्लास कर एटले गमे तेम छूटां मूकवां ते घटतुं नथी केम जे ए दुर्गतिमां वानां कारण बे हेतु माटे साधुने इंद्रियो ने अंतःकरणने मनमां श्रावे ते, जे चलाव ते पण घटित बे. जे माटे ते वात शास्त्रमां कही बे जे मन वचन तथा काया तेमनुं जे दमन कर ते सदूगतिमां जवानुं श्रालंबनरुप थाय बे ने यति पुरुषे ते मन वचन का याने प्रचंम न करवां एटले उन्मत्त गमे तेम चालनार न करवां केम जे जो एम करे तो तेज यमराजाना दंग जाणवा. एटले तेज मन वचन काया नाश करनार दुर्गति पमामनार दुःख देनार जावां ने ए लिंगधारी तो पोताने विषे गुरुपएं मानीने उंच खांध राखीने निरंतर ते त्रण प्रकारना गौरवने वळगी रह्या बे एटले ते गौरवनुं घं सेवन करवाथीज पोताने विषे मोठ्या माने बे ए जावडे.
टीकाः - तथा कषायाएव देयोपादेय वस्तुतत्व चैतन्यदा रित्वाडुरगानुजंगास्ततश्चधार्मिकजनसत्क्रियादर्शनास दनेन पुष्यंतः प्रबलीजवंतः कषायोरागायेषां ते तथा, यतीनां हि सौश्रामण्यवैफल्योत्पादनात्कषायाः कर्तुं न युज्यंते ॥ यदाहुः॥ मुक्त्यं गनायाः क्रयणेजरण्यं श्रामण्य मुच्चैर्गुणिनां शरण्यं ॥ कृतव्यपाया यतिनाकषायाः सस्यं । नरस्यंति यथा कुवाताः ॥