________________
- अथ श्री सवपट्टकः
कित्यतीनामित्येकाकित्वात्यंत निषेधपर्यवसायित्वेनकालम्मिसंकिलिडे इत्याद्यागमस्यापवादिकसंवासा निधाय कस्यापि सर्वदा तद्वंदनाप्रसाधकत्वात् ॥
( ४१४ )
अर्थः-कम जे दोष सहित एवो पण पासथ्यादिकनो सहवास ते करतां पण जे एका कि यतिने रहेतुं ए महा दोष बे माटे एकाकी रहेवाना निषेधने प्रतिपादन करनार जे कालम्मि इत्यादि आगम ते अपवाद मार्गे तेनो सहवास करवानुं कहे बे तो पण निरंतर तेमनी वंदना प्रमुख करवानुं प्रतिपादन नथी करतु.
टीकाः तथा वायाए नमोकारो इत्यादिर पिम्लेखा चुपप्लवात्पार्श्वस्थायनाकीर्णक्षेत्रेषु स्थित्यनावे तदाकीपि क्षेत्रे सुविदितैः समागत्य तदनाद्यनुवृत्त्यापि स्वसंयम क्रिया विधातव्या ॥ अन्यथा तावन्मात्रतदनुवृत्य करणे तेन्यस्तेषां बहुलाघवापत्तेरित्यादिहेतु निः क्षेत्रकालाद्यपेक्षया तत्रैव अग्गीयादाइन्ने खित्तेान्नत्य विश्वनावमि इत्यादिना विशेषविषयत्व समर्थनात् ॥
अर्थ:--वळी वाणीए नमस्कार करवो इत्यादि वचन बे पण ग्लेन्नादिकना उपद्रवथी पासध्यानी जग्या विना बीजे रहेवानो जोग न होय तो ते पासथ्या सहित स्थानने विषे पण सुविदित पुरुषोए जनुं ने तेनी वंदनादिकनी अनुवृत्तिए करीने पल पोतानी संयम क्रिया करवी ने जो एटलं पण न करे तो ते पास