________________
- अथ श्री संघपट्टक
केवलमणोदिचनदसदसनवपुब्वीदिं विरहिए इहिं ॥ सुमसुद्धं चरणं ॥ को जाइ कस्स जावंवा ॥ (तथा) सुविहियडु विहियंवा नाहं जाणामहंखुग्नमत्थो ॥ सिंगंतुपूययामी तिगरण सुद्धे जावेति ॥
(809)
टीकाः - श्रत्रोच्यते ॥ यत्तावुक्तं लिंगमात्रस्यैव वंद्यत्वादिति तदयुक्तं ॥ संयमब्रह्मचर्या दिगुणानामेव यत्यनुषंगियां बंध: नागमेऽ निधानान्नतुलिंगस्य ॥
यमुक्तं ॥
वंदामि तवं तह संजमंचखंती यबंजचेरंच || जं जीवाण नहिंसा जंच नियत्ता गिढ़ावासा ॥
अर्थः- श्रा जगाए सुविदित समाधान करे बे जे तमोए कयुं जे लिंग मात्र देखीनेज वंदन करवुं ते प्रयुक्त बे. केमजे यतिने विषे रह्या एवा संजम तथा ब्रह्मचर्य इत्यादिक गुणनुंज शास्त्रमां वंदन करतुं कथं वे पण लिंग मात्रनुं वंदन करवुं कथं नथी जे माटे ते वात शास्त्रमां कही बे जे तमारा गुण जे तप, संयम, शांति, ब्रह्मचर्य, जीवनी श्रहिंसा, तथा अनियत गृहवास एटले एक ठेकाणे नियमाये न रहेवुं इत्यादि ते गुणने हुं नमस्कार करूं हुँ.
टीका: - लिंगमात्रस्तु वंद्यत्वे निह्नवानामपिवंदनीयत्वापत्तेः ॥ लिंगमात्रदर्शनस्य तत्राप्यविशेषात् ॥
यमुक्तं ॥