________________
३ ३७८)
*
अप भी संघपट्टकः।
• पदमात्र मप्युत्सूत्रं प्ररूपयति तदगिरापि प्रयतमानस्य तस्य मिथ्याष्टित्वेन तदाज्ञाप्रवृत्ते नवनिबंधनत्वात् ॥
अर्थः-चळी जे कुगुरु पण घणांक उत्सूत्र पदने कहे लेने तेनी आज्ञाये करोने वर्ततो एवो जे पुरुष तेने ए सर्व क्रिया संसा. तुं कारण थाय ने एमां शुं आश्चर्य डे केमजे जे पुरुषपद मात्र पण उत्सूत्र प्ररुपे ने तेना कह्या प्रमाणे जे प्रयत्न करे नेते पुरुषने पण मिथ्यादृष्टिपणे करीने तेनी आशामां प्रवयों ने माटे संसारखें. बांधवापणुं थाय ले ए हेतु माटे. .
टीकाः-ययुक्तं ॥ उस्सूत्रोच्चयमुचूषः सुखजुषः सिद्धांतपयामुषः प्रोशर्ण्यनवतापकापथपुषः सम्यग्दृशांविद्विषः॥ येतु. जाः प्रतिजानते गुरुतया जूरीन्कुसूरीनहो,ते चुंबतिसहस्रशः श्रमन्नरोदश्राश्चतस्रो गतीः॥ .
अर्थः-जे माटे ते वात शास्त्रमा कही जे जे नस्सूत्रना समूहने बोधता ने विषय सुखने लोगवता ने सिद्धांत मार्गना लोपनारने जेथी संसार ताप घणो वृद्धि पामे एवा कुमार्गनी पुष्टी करनारने समकित दृष्टिवंतना वेषी एवा घणाक कुगुरुने गुरुपणे नाणे बेमाने ए मोटुं आश्चर्य . ते कुछ प्राणी एटले नीच माणस हजारो हजारवार महा फुःखवाळी चारे गतीयो प्रत्ये ब्रमण करे .
.
टीकाः तस्मादेवं विधस्यगुरोः परिहार एवश्रेयान् ॥ य3. कं॥ अहितनयतः संत्रस्तानां नृणांशरणार्थिनां ॥ सुगतिस.