SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 49. अथ श्री संघपट्टका - (६९) NAVANWVVVVVVVNA ॥ मूल काव्यम्॥ जिनगृहजिनबिंबजिनपूजनजिनयात्रादिविधिकृतं । दानतपोव्रतादिगुरुनक्तिश्रुतपठमादिचाहतं॥ स्यादिह कुमतकुगुरुकुमादकुबोधकुशिनांशतः . स्फुटमननिमतकारिवरजोजनमिव विषलवनिवेशतः॥३०॥ टीकाः-जिनगृहं परमेश्वरजवनं जैनबिंब नागवती प्रतिमा जिनपूजनं जगवत्प्रतिमायाः कुसुमादिमिरन्यर्वनं जिनयामा जिनानप्रतीत्याष्टाहिकाकल्याराकरथनिष्क्रमणादिमहामहकरणं अर्थः-जिनेश्वर नगवंतनु मंदिर तथा जिनप्रतिमा तथा लगवाननुं पुष्पादिकामे पूजा तया जिन नगवंतने नदेशाने श्र. ष्टाहिका नत्सव करवो तथा कल्याण रययात्रा इत्यादि महामहोत्सव करवा. ... टीका:-यमुक्तं ॥ जत्तामहसवोखनु, नदिस्तजिणे स की रई जोन ॥सो जिणजत्ता जनइ तीएविहाणं न दाणाइ ॥ ततोजिनरहं चेत्यादिवंग!बहुत्री हिरेवनुत्तरपद्ययोरपि ॥ आदि ग्रहणाजिनवंदनप्रतिष्टादिग्रहः इहचासकृझिनपदोपादानं जगवतोऽत्यंतनक्तिगोचरतया तदुदेशेन विधिना गृहादिनिर्मा पक्षस्य परममुक्त्यंगत्वख्यापनार्थ ॥ एवमादि धर्मकर्मजातभितिशेषः॥
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy