________________
49. अथ श्री संघपट्टका
-
(६९)
NAVANWVVVVVVVNA
॥ मूल काव्यम्॥
जिनगृहजिनबिंबजिनपूजनजिनयात्रादिविधिकृतं । दानतपोव्रतादिगुरुनक्तिश्रुतपठमादिचाहतं॥ स्यादिह कुमतकुगुरुकुमादकुबोधकुशिनांशतः . स्फुटमननिमतकारिवरजोजनमिव विषलवनिवेशतः॥३०॥
टीकाः-जिनगृहं परमेश्वरजवनं जैनबिंब नागवती प्रतिमा जिनपूजनं जगवत्प्रतिमायाः कुसुमादिमिरन्यर्वनं जिनयामा जिनानप्रतीत्याष्टाहिकाकल्याराकरथनिष्क्रमणादिमहामहकरणं
अर्थः-जिनेश्वर नगवंतनु मंदिर तथा जिनप्रतिमा तथा लगवाननुं पुष्पादिकामे पूजा तया जिन नगवंतने नदेशाने श्र. ष्टाहिका नत्सव करवो तथा कल्याण रययात्रा इत्यादि महामहोत्सव करवा.
... टीका:-यमुक्तं ॥ जत्तामहसवोखनु, नदिस्तजिणे स की
रई जोन ॥सो जिणजत्ता जनइ तीएविहाणं न दाणाइ ॥ ततोजिनरहं चेत्यादिवंग!बहुत्री हिरेवनुत्तरपद्ययोरपि ॥ आदि ग्रहणाजिनवंदनप्रतिष्टादिग्रहः इहचासकृझिनपदोपादानं जगवतोऽत्यंतनक्तिगोचरतया तदुदेशेन विधिना गृहादिनिर्मा पक्षस्य परममुक्त्यंगत्वख्यापनार्थ ॥ एवमादि धर्मकर्मजातभितिशेषः॥