________________
(३८)
अक श्री संघपट्टका
टीका:-श्तोपि न रात्रिस्नानं पुण्यपात्रं ॥ जगवत्प्रतिकृ. तिपातुकसलिलपूरप्लाव्यमानस्य पिपीलीकादिजंतु संतानस्य . रक्षायतनाया रात्रौ पुःशकत्वात् ,तत्प्रधानत्वाञ्च जिनशासनस्य॥ ॥ यमुक्तं ॥ 'जयणाय धम्म जणणी,जयणा धम्मस्स पालपणीचेव ॥ तबुष्टिकरी जयणा, एगंतसुहावहा जयणा ॥
अर्थः-वळी हेतु माटे पण रात्रि स्नात्र जे ते पुण्यने रहे. वार्नु पात्र नथी, एटले रात्रिस्नात्र थकी पुण्य यतुं नथी.जे जगवाननी प्रतिमा नपर पमतो जे जळनो समूह तेणे करीने खेंचातो ज़े कीमी श्रादिक जंतुनो समूह तेनी रक्षा जतना तेनुं रात्रिये करवं ते महा पुष्कर ने एटले थश्शकतुं नथी ने जिनशासनतो जतनाप्रधान डे ए हेतु माटे ते शास्त्रमा कडं ने जे जतना ले ते धर्मनी नत्पत्ति करनारी ने जतना ते धर्मनी पालन करावनारी ३ माटे एकांत सुख करनारी जतना डे इत्यादि.
.. टीकाः-किंच मानूहबब्देन सत्वसंहारकारिणां गृह गोधिकादिनां क्रूरजंतूना मुत्थानमिति प्रानातिकं प्रतिक्रमण मपि साधूनां मृङखरेणा निहितमागमे ॥ यामिन्यां च ... मजन्नादिविधौ निरंतरगंजीरोडरवाद्यमानातोद्यनिनादश्रवणेन बिलातमिति मन्यमानस्य तप्तायोमोलकल्पस्यासंयलजनस्य । जागरणात् ॥