________________
( २४६ )
48 अथ श्री संघपट्टक
तित्थयरे बहुमाणो, अन्नासो तढ्य जीयकप्पस्स ॥ देविंदा गिर, गंजीरपलोयणा लोए ॥ ·
अर्थः- स्नात्रादिक विधि विधे इंडना आचरणनुं जिनमा - र्गमां वरतनार पुरुषोए प्रमाणपणे अंगिकार कर्यु बे ए हेतु माहे a.
•
टीकाः - तस्मादिंद्राचरितस्यप्रामाएया निशायामपि स्नपनं विधातव्यमिति तदपास्तं ॥ शक्रो जिनजन्ममनं मेरौ - करोतीति मन्यामहे ॥ नतु यामिनीयामद्वितयइति ॥ मेरु शिखरे सूर्योदयास्तमयानावेनरात्रिं दिवव्यवहाराजांवात् ॥
अर्थः- ते देतु माटे इंडनुं जे श्राचरण तेनुं प्रमाणपणुं ठे माटे रात्रिए पण स्नान विधि कराववो, एम जे कहे बे ते मत पल खंकन कर्यो शाथी के इंद्र जिनजगवंतनुं जन्म स्नान मेरु पर्वतने विषे करे बे एम मानीए बीए पण रात्रिना बे पड़ोर थये सते एम नभी मानता केम जे मेरुपर्वतने विषे सूर्यनो उदय ने सूर्यनो अस्ततेनो श्राव बे ए हेतु माटे त्यां रात्रि दिवस एवो व्यवहार नथी.
टीकाः - तथाहि ॥ प्रत्यस्तमितै तत्क्षेत्रवर्त्ति दिनकर किरण निकारः काल विशेषो हि रात्रिरित्युच्यते तद्विपरीतश्च दिन मिति ॥ मेर्वपेक्षया खेरत्यंतनी चैर्वा हितत्वेन किरणानां चोपरिष्टां तथात्रसरानावेनाधस्तननागस्यैवतत्प्रकाश विषयत्वात्तथाच कथं तत्र रात्रिं दिव विभागः स्यात् ॥