SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ - मय श्री संघपटक (३१७) नयनतया जगदपि मत्पुरतः हितकमिति मनुते ॥ ....... ॥ यमुक्तं ॥ श्रखर्वगर्वसंचाराः समासाद्य महापदं ॥ नीचा स्तृणाय मन्यते, निर्विकल्पतया जगत् ॥ अर्थः-वळी एज हेतु माटे जगतने रंक जेवं श्राचरे ने एटले रंक माने , केमजे ते पुरूष रसादि गारवरूपी मदिराना मदे करीने घुमरायमान जेनां नेत्र थयां , एवो डे ए हेतु माटे जगत पण मारा आगळ तरणा तुल्य के एम माने ,जे माटे तेवू कयुं जे महा गर्विष्ट नीच पुरूष मोटुं पद पामीने निःशंकपणे जगतने तृण समान माने जे. टीकाः-श्रयमाशयः ॥ ईश्वरोहि कश्चित् प्रव्रज्य प्राप्ता. चार्यपदः सन्निविवेकतया कथंचित्तञ्चैत्यग्रहादिषु गृहीयितादिकं विदधानोपि न तथा लोकानां चित्रीयते॥ गृहवासेपि - ललितत्वस्य लोकैस्तथा दर्शनात्॥ अयंतु रंकशिशुर्दीक्षित्वा सू. रिपदासादनेन तथा कुर्वाणो जनानामुपहास विषयतया महदाश्चर्यनाजनमिति ॥ तदहो अत्यंतमाचार्याद्यनुचित चैत्यगृहगृहीयितादिनाऽसच्चेष्टितेन श्रुतपथावज्ञा पापानां मनि नयति प्रवचन मिति वृत्तार्थः ॥ १५ ॥ - अर्थ:-तेमां या अजिनाय जे कोइ समर्थ धनात्य होय
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy