________________
-18
अथ श्री संघपट्टक
(१०७)
कार, दल, लोन, मूर्खपणुं इत्यादि दोष पण ए पुरुषने विषे ले एम उपलकणथी जाणवू. ते हेतु माटे सूरिपदने अनुसरता एवा समस्त गुण तेणे रहित ए पुरुष ने एटलो अर्थ थयो एज हेतु माटे अपात्र सूरिपद देनारनुं पण अतिशय पापीपणुं ने एम आगममां कडं .
टीकाः यदाह ॥ बूढो गणहरसदो, गोयममाई हिं धीरपुरिसहिं, जोतं उवश् अपत्ते, जाणंतो सोमहापावो।लोगंमिवि उ. वघाउँ, जत्थ गुरू एरिसो तहिं सीसा॥ लघ्यरा अन्नेसिं,श्रणाय रो होश्य गुणेसुत्ति ॥ प्राप्तश्रासेदिवान्सन् तदिति विवेकिनां विमंबनास्पदं श्राचार्यकं श्राचार्यत्वं सूरिपद मित्यर्थः ॥
अर्थः-जे हेतु माटे ते वात शास्त्रमा कही जे जे ते हेतु माटे विवेकीनी मध्ये विलंबनाने पाम्युं एवं प्राचार्यपणुं ,एटले सू. 'रिपद विमंबना पाम्युं एटलो अर्थ डे.
टीकाः अत्रच यो पधावृतीयादिगुरोरकणित्यनेन जावे ऽकण तहितः॥ चित्रमद्भुतमेतत् यच्चैत्य गृहे देवन्नवने गृहीयति गृहंश्वाचरति यथा निजसदने गृही शयनासनपानपचनसंनोग तांबूलनक्षणादिकं नि:शंकमाचरति तथायमपि केवलनक्ति योग्येपि जिनमंदिरेऽत्यंतानुचितमप्येतद्यय, समाचरनेव मुच्यत इति ॥
अर्थः-आचार्यकः ए शब्दने विषे 'योपधात् ' ए सूत्रे करीने जावमा तद्धितनो अकण प्रत्यय भावीने ए शब्द सिक थयो .