SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जय श्री संघपट्टकः (२९१ ) सुहो लोगो परिसोर्ट प्रासवो सुविदिया। अलोट संसारो परिसोर्ट तस्स उत्तारो ॥ श्रत्रासवइतिइंद्रियजया दिरुपपर मार्थपेशलः कायवाङ: मनोव्यापारः बहुजनप्रवृत्तिविषयत्वादनु श्रोतसएव सद्धर्मत्वमि चेत् न विकल्यासहत्वात् ॥ तथा हि ॥ किं बहुजनप्रवृत्तिगोचरमात्रं सद्धर्मनिबंधनं श्राहो सिद्धांतोक्तत्वं ॥ अर्थः- जे माटे ते बात शास्त्रमां कही वे जे ए गायामां आ सव ए प्रकारनुं पद बे तेनो अर्थ इंद्रियोनुं जितकं इत्यादिरुपनो बे. परमार्थ करवामां चतुर एवो जे शरीर वाणीने मन तेमनो जे व्यापार तेमां बहुजननी प्रवृत्ति याय बे. माटे अनुश्रोत एज सफ़र्म बे तुंकदेतो होय तो ते न कहेतुं केम जे एमां विकल्प बे तेनुं सहन घाय एम नथी. तेज विकल्प कही देखाने बे जे बहुजननी प्रवृत्ति जे मार्गमां थाय ते शुं सारा धर्मनुं निबंधन बे. एटखे का रण बे, के सिद्धांत मां कह्या प्रमाणे करवुं ए सारा धर्मनुं निबंधन बे. एटले सारो धर्म बे. टीका:- न तावदाद्यः ॥ बहुजनप्रवृतिगोचरत्वस्य सद्धर्म निबंधनत्वान्युपगमे लौकिकधर्मस्यैव सद्धर्मत्वप्रसंगात्तस्यैवदानीं पार्थिवादिपुरुषसिंहप्र रुत्तिविषयत्वात् ॥ अथ तस्य पार्थिवा दिनरु त्तिविषयत्वेपि जगव द्विनेयाप्ररुर्त्ति तत्वेन न सद्धर्मत्वमस्य तुजगवद्विनेयप्रणी तत्वेन तच्च मितिचेत् न ॥ अर्थः- तेमां पहेलो पक्ष मानवा योग्य नथी, केमजे जेनां
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy