SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 8. अथ श्री संघपट्टक - (२८९) ॥ मूल काव्यम् ॥ दुःप्रापा गुरुकर्मसंचयवतां सधर्मबुद्धिर्नृणां,जातायामपि दुर्खनः शुजगुरुः प्राप्तस पुण्येन चेत् ॥ कर्तुं न स्वहितं तथाप्यलममी गच्चस्थितिव्याहताः, कं ब्रूमः कमिदाश्रयेमदि कमाराध्येम किं कुर्महे ॥ १४ ॥ टीकाः-:प्रापा दुर्लजा सधर्मबुद्धिर्भगवत्प्रणीतनिरुपचरितधर्मजिघृक्षा ॥ अथ पारमेश्वरस्य सर्वस्यापि शोजनत्वा विशेषात् किं सदिति विशेषणेनेतिचेत् न तस्यापीदानी कालदो.. षादनुश्रोतः प्रतिश्रोतोरुपत्वेन विध्यदर्शनात् ॥ अर्थः-जे सारा धर्मने विषे बुद्धि थवी ते पुर्खन ,एटले तीर्थकरे, उपचार रहित कहेलोजे धर्म तेनी ग्रहण करवानीजे इच्छा ते पुर्खन्न . आ शंका करे जे जे परमेश्वरे कहेलो जे ते सर्वे सारोज डे तेमां को उबो वधारे नथी, माटे सत् ए प्रकारचं धर्मर्नु विशेषण कहेवानुं शुं प्रयोजन ! उत्तरः-ए प्रकारे तमारे आशंका न करवी केम जे आ कालना दोषथी धर्मर्नु बे प्रकारे देखq थाय डे एक तो अनुश्रोतपणे न बाजु प्रातश्रीतपणे ॥ टीकाः-तथाहि ॥ विषयकुमार्ग व्यक्रियानुकूष्ये सुखशीलजनैः सिद्धांतनिरपेक्षखच्छंदमतिप्ररुपितो बहजनप्रवृत्ति गोचरम्पथा अनुश्नोत- ॥ श्रयमर्थः ॥ अनुपथेनहि गच्छतः ३५
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy