________________
(२८६)
9 अथ श्री संघपट्टक
टीका:- तथा प्रदेयं वितरणीयं श्रशनादि अशनं जोजनमोदनादि श्रादिशब्दात् पानका विग्रहः साधुषु यतिषु प्र त्रच संप्रदानेपि विषयविवक्षया सप्तमी ॥ यथातथा येन तेन प्रकारे शुद्धमपीत्यर्थः ॥ रंजिनिगृहस्थै रघुना केवलेन शुद्धेनाशनादिना निर्वाहाजावादिति ॥ अशुद्धाशना दिदानप्रवर्त्तनस्यचासंस्तुतत्वमौद्दे शिकनोजन निरसनावसरे प्रतिपादितं।।
अर्थ:-वळी साधुने पवा योग्य जे श्रोदनादि जोजन तथा आदि शब्दथी पानकनुं पण गृहण करवुं श्रा जगाए चतुर्थीना मां सप्तमीविनक्ति थइ बे, अशनपान जे ते प्रकारे एटले - शुद्ध होय तोपण श्रावके साधुने आप ए प्रकारे बोले डे. केम जे श्री काळमां शुद्ध जोजनादिके करीने साधुनो निर्विद न थाय माटे ए प्रकार मिष लेने अमुद्ध जोजनादि दवानुं प्रवर्तन अघटित बे ते देशिक जोजननुं खंगन कर्यु ते श्रवसरे प्रतिपादन कर्युं छे.
टीका:- तथा व्रतं सर्व विर तिरा दिशब्दादेश विर तिसम्यक्त्वारोपणतदंतिकगमनादिग्रहः ॥ ततश्च व्रतादिविधेः सर्वविर - त्याद्यन्युपगमस्य वारणं निषेधः सुविहितांतिके सन्मुनिसमीपेऽ गारिणां श्राद्धानामेतद्देशनापरिणतांतःकरणानां ॥ नास्मत्पार्श्वे दीक्षादिकमपि ग्रहीष्यंती तिबुद्धया ॥ एतस्यचासंस्तु तत्वं तेषां सुविहिताच्या देशनाकर्णनत्रतादिनिषेधेनय त्याच्यासोत्सूत्र देशना सिलतालून विवेकमस्तकतया तद्धेतुका तिवारितप्रसर दुर्गतिवजूपातापादनात् ॥