________________
-
अथ श्री संघपट्टका
अर्थः ते चैत्यना कामकाजनी चिंता करे त्यारे तो यतिने जावस्तवना अनावनो प्रसंग थाय ए हेतु माटे ने जे अव्यस्तव ने ते तो न जीव निकायनो विरोधी ने ते हेतु माटे ते नावस्तव थकी अतिशय तेमां न्यूनपणुं ने माटे ने नगवंते तेज संजमने पूर्णमान्या डे जे जावस्तव रुप ले ते.
टीका:-यदाह॥ दवत्थय नावत्यनय हव्वत्थो बहुगुणुत्ति बुधिसिया ॥अनिनणजणवयणमिणं, जीवहियं जिणाविति॥ बजीवकाय संजमदवत्थ ए सोविरुज्न ए कसिणो, तो कसिणसंजमवि आ पुप्फाश्यं न छति ॥
अर्थ:--पाधरो बे.
टीकाः-अथ चैत्ययमुद्दिश्यारंनादयोपि यतेन विरुध्यते ॥ तथाहि ॥ नगवान् श्रीवैरखामी त्रिदश विनिम्मितमणिमयविमानस्योपरिष्टात्सातकौंजमुज्ज॑नमंनोजमध्यासीनो जंजक वृंदारकवदेनपुरतोविधीयमानाऽवि गानगानदृद्यनाद्यातोय... निनादपूरितसमस्तनजस्तलो हिमगिरिशिखर व ते श्रीदे.. वताया:सकाशा निरर्गलसमुबलदतुच्छावंध्यसौगंध्यसुरजितककु. कांताननानि विशप्रसूनानि हुताशनगृहाचप्रसूनानि समादाय पुऱ्या तथागतायतनानि विहाय विहायसा मंदानिलचल श्वेतकेतनं जिननिकेतनं पर्युषणमहसि समाजगामेतिश्रूयते ॥यथोक्तं ॥ चेइयपूया किं वश्रसामिणा मुणिपुव्वसारण ॥न