________________
* अथ श्री संघपट्टकः
टीका:- अतएव गृहिपरिग्रहो यतीनां प्रायश्चितापत्या श्रुते निवारितः ॥ नसन्नगि हि सुलहु गेत्यादि । एतेन गृहिस्वी कारं प्रति यत्रस्य पूर्वं हि कालस्य सौस्थ्या दित्यादिना युक्त्यनिधानं तदपि निरस्तं ।। कालदोषात् कुतीर्थिका दिनूयस्त्वेपि गृहिस्वी - कारमंतरेणापि जक्त प्रकादिश्राद्धेन्यो यतीनामधुनापि जिकादिप्राप्ते रुपपत्तेः ॥
अर्थ:- ए हेतु माटे साधुने गृहस्थनो परिग्रह प्रायश्चित्त क रवा ढे माटे शास्त्रमां निवारण कर्यो बे, उसन्नगि हित्यादि गाथा करीने, एणे करीने गृहस्थनो अंगिकार करवा प्रत्ये जे लिं गधारी पूर्वे तो काल सारो हतो इत्यादि युक्ति कही ती तेनुं खंरुन कर्यु. काळना दोषथी कुतीर्थिकादिक घणा बे तो पण गृहइस्नो गिकार कर्या विना जक्त जक इत्यादि श्रावक थकी यतिने हालां पण निकादिकनी प्राप्ति थाय बे. ए हेतु माटे.
टीका:-तः केवलौदरिकत्वा पक्ष्याती वोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति ॥ योपि, जा जस्स विश् इत्याद्यागमो पन्यासः सोपि न जवदमितप्रसाधकः ॥ श्रन्यार्थत्वात् ॥ नहि गृहिपरिग्रहसाधकोयं प्रकृतागमः ॥ किंतु गणधरादीनां शिष्य प्रतिशिष्यपरिग्रह विषयः ॥
अर्थ:--एथी एम जणाय बे जे पंकितने उपहास करवा योग्य एवं केवळ पेट जर्यापर्ण लिंगधारीउनुं बे तेथी ते गृहस्थोने पोताना करी राखे बे वळी जेनी जेटली स्थिति मर्यादा इत्यादि या
•