________________
- अथ श्री संघपट्टकः 8
( २२९ )
दुर्धसादिधीर्षया यतीनां चैत्यद्रव्यस्वीकारतऊर्द्धन मुपपादितं तदप्यसंगतं ॥ यदाहि द्रव्यमात्रस्वीकार स्याप्युक्त क्रमेण यतीनामागमे निषेधः प्रत्यप्रादि तदा कैव कथा चैत्यsor स्वीकारस्य ॥ तथा द्रव्येण श्राद्धोद्धारस्याप्यागमे क्वचि - दप्यप्रतिपादनात् ॥ देवद्रव्यपुंज मात्रग्रहणस्यापि श्राद्धानां सिद्धांते प्रतिषेधाच्च ॥
प्रर्थः--वळी जे तें कह्युं जे या कालमां चैत्य द्रव्य पण साधुए इत्यादिथी आरंभीने दुर्बल श्रावकना उद्धार वास्ते यतिने चैत्य द्रव्यनो अंगिकार करवो तेने वधावुं त्यां सुधी जे प्रतिपादन कर्तुं ते पण घटतुंबे ॥ जे माटे श्रमे कह्यो ए अनुक्रमे साधुने द्रव्य मात्रनो अंगिकार पण सिद्धांतमां निषेध कर्यो के एम प्रतिपादन कर्यु त्यारे चैत्य द्रव्यनो अंगिकार करवानी तो वातज क्यांथी होय ॥ ने ते प्रकारना sव्ये करीने श्रावकनो उद्धार करवानुं कोइ सिद्धांतमां पण प्रतिपादन कर्यु नथी माटे सिद्धांतमां श्रावकने देवद्रव्य संबंधी, रुनुं घूमकुं पण ग्रहण करवानो निषेध कर्यो बे हेतु माटे ॥
टीकाः ॥ यक्तं ॥ वज्रेश् चेश्यालयदद्वंांगे वरिं मिनहारं ॥ साहारणं च एयं, न जान से पुंजयं लेइ ॥ तद्दव रिपियजायण विडीए सगमवइल मणुयाणं ॥ श्रहवाविखरा लएही करे तद वया ॥ यं पुंजं न कुण, सरका वोइ किमिह वुञ्चति ॥ वय तह, विसुभावो सयाकालं ॥