________________
अथ श्री संघपट्टकः
यमुक्तं ॥
श्रावकविधि मजिद्घता श्रीविरहांकेन॥निवसिङ तत्थ सट्ठो, साहूणं जथ्थ होई संपाउँ ॥ चेहरा जम्मि, तदन्नसाहम्मिया चेव।।
___ अर्थः-गृहस्थने पण जे जगाए साधुनो विहारन थतो होय तेवा स्थळमां नत्सर्ग मार्गे रहेवानो अधिकार नथी. जे माटे श्रावक विधिने कहेता श्री विरहांक तेमणे कयुं जे जे, त्यां श्रावक रहे ज्यां साधुनुं आगमन थतुं होय तथा ज्यां चैत्य देरासर साधर्मिक र हेता होय ते जगाए रहे.
टीका:-तथाऽदयाऽविनश्वरीनीवीमूलधनंगृहिणाहि जिनगृहं कारितवता शीर्णजीर्णतत्समारचनाय समुद्घके प्रत्यं निक्षिप्तं ॥ तस्य च अव्यस्य वृध्ध्यादि विर्डितलानेन जिनगृह समारचनया नवत्यक्षया नीवी.
अर्थ:-वळी अक्षय एटले नाश न पामतुं एवं मूल धन कीयु तो जिनघरने करावतो एवो गृहस्थ तेरो पमतुं अथवा जिर्ण थतुं एवं जिनघर तेने समारवाने अर्थे मानमामां नाख्युं तेने मूल धन कहीए ते अव्यने वधारवाथी जे लाज थाय तेणे करीने जिनघरनी सार संजाळ थया करे माटे ए धन अक्षयनीवी एप्रकारे कद्देवाय.
टीका--तथाहि यस्मात् एवमनेन प्रकारेण इदं जिनगृहं ज्ञेयं . वातरको । एतदुक्तं जवति ॥ तत्र नगरादौ स्थितानां हि